Mahabharat

Progress:46.9%

तं वै विप्राः पर्यभवंश च शिष्यास; तं च जञात्वा विप्रकारं गुरुः सः तस्मै परादात सद्य एव शरुतं च; भार्यां च वै दुहितरं सवां सुजाताम ।। ३-१३२-७ ।।

sanskrit

'In recognition of his service and devotion, Uddālaka gave him his daughter, Sujātā, in marriage, along with profound knowledge of the Śāstras.' ।। 3-132-7 ।।

english translation

taM vai viprAH paryabhavaMza ca ziSyAsa; taM ca jaJAtvA viprakAraM guruH saH tasmai parAdAta sadya eva zarutaM ca; bhAryAM ca vai duhitaraM savAM sujAtAma || 3-132-7 ||

hk transliteration