Ramayana

Progress:2.8%

प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः । ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः ॥ ६-४-८६

- and Krauncha birds. Frequented by boars, bears, hyenas, lions and frightening tigers . - ॥ 6-4-86॥

english translation

plavaiH krauJcezca saGkIrNA varAhamRga sevitAH । RkSaistarakSubhissimhaizzArdUlaizca bhayAvahaiH ॥ 6-4-86

hk transliteration by Sanscript