Mahabharat

Progress:35.8%

तव च भरातरं वीरम अपश्यं सव्यसाचिनम शक्रस्यार्धासन गतं तत्र मे विस्मयॊ महान आसीत पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम ।। ३-८९-६ ।।

sanskrit

astonishment, O tiger among men!' ।। 3-89-6 ।।

english translation

tava ca bharAtaraM vIrama apazyaM savyasAcinama zakrasyArdhAsana gataM tatra me vismayò mahAna AsIta puruSazArdUla dRSTvA pArthaM tathAgatama || 3-89-6 ||

hk transliteration by Sanscript