Mahabharat

Progress:30.1%

देहं तयक्त्वा दिवं यातस तस्य तीर्थस्य तेजसा रामस्य च परसादेन वयवसायाच च भारत ॥ ३-८२-६४ ॥

'Bathing in that tirtha, O Bharata, one’s soul becomes purified of all sins through Rāma's grace and one's own virtuous deeds, and thus one is honored in heaven. O Bharata!' ॥ 3-82-64 ॥

english translation

dehaM tayaktvA divaM yAtasa tasya tIrthasya tejasA rAmasya ca parasAdena vayavasAyAca ca bhArata ॥ 3-82-64 ॥

hk transliteration by Sanscript