Mahabharat

Progress:23.0%

अथ तान अब्रवीद भैमी सर्वराष्ट्रेष्व इदं वचः बरुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥ ३-६७-८ ॥

'And Bhima's daughter said to them, 'Proclaim in every realm and in every assembly.'' ॥ 3-67-8 ॥

english translation

atha tAna abravIda bhaimI sarvarASTreSva idaM vacaH baruvadhvaM janasaMsatsu tatra tatra punaH punaH ॥ 3-67-8 ॥

hk transliteration by Sanscript