Mahabharat

Progress:21.0%

विदर्भेषु महीपालॊ भीमॊ नाम महाद्युतिः तस्य मां तनयां सर्वे जानीत दविजसत्तमाः ॥ ३-६१-७२ ॥

'There is a king, the mighty ruler of Vidarbha, named Bhima. O esteemed ones, I am his daughter.' ॥ 3-61-72 ॥

english translation

vidarbheSu mahIpAlò bhImò nAma mahAdyutiH tasya mAM tanayAM sarve jAnIta davijasattamAH ॥ 3-61-72 ॥

hk transliteration by Sanscript