Mahabharat

Progress:17.1%

वादित्रं देव विहितं नृलॊके यन न विद्यते तद अर्जयस्व कौन्तेय शरेयॊ वै ते भविष्यति ।। ३-४५-७ ।।

sanskrit

'Master the celestial instrumental music that does not exist in the realm of men, for it will greatly benefit you, O son of Kunti.' ।। 3-45-7 ।।

english translation

vAditraM deva vihitaM nRlòke yana na vidyate tada arjayasva kaunteya zareyò vai te bhaviSyati || 3-45-7 ||

hk transliteration