Mahabharat

Progress:17.1%

तस्य दृष्ट्वाभवद बुद्धिः पार्थम इन्द्रासने सथितम कथं नु कषत्रियः पार्थः शक्रासनम अवाप्तवान ।। ३-४५-१२ ।।

sanskrit

'Upon seeing Arjuna seated on Indra's throne, the sage contemplated how this Kshatriya had come to occupy the seat of Sakra himself.' ।। 3-45-12 ।।

english translation

tasya dRSTvAbhavada buddhiH pArthama indrAsane sathitama kathaM nu kaSatriyaH pArthaH zakrAsanama avAptavAna || 3-45-12 ||

hk transliteration