Mahabharat

Progress:14.1%

धर्मराज्ञे तदा धीमान वयासः सत्यवती सुतः अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ।। ३-३७-३५ ।।

sanskrit

'After bidding farewell to the son of Kunti, Vyasa then disappeared from that place.' ।। 3-37-35 ।।

english translation

dharmarAjJe tadA dhImAna vayAsaH satyavatI sutaH anujJAya ca kaunteyaM tatraivAntaradhIyata || 3-37-35 ||

hk transliteration