Mahabharat

Progress:98.6%

अथाब्रवीद भीमसेनं कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च बीभत्सुश चापराजितः ॥ ३-२९६-३२ ॥

'Seeing Dhananjaya’s delay, Kunti’s son Yudhishthira spoke to Bhimasena:' ।। 3-296-32 ।।

english translation

athAbravIda bhImasenaM kuntIputrò yudhiSThiraH nakulaH sahadevaza ca bIbhatsuza cAparAjitaH ॥ 3-296-32 ॥

hk transliteration by Sanscript