Mahabharat

Progress:85.0%

स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽपय असंभ्रमः अकरॊद दुष्करं कर्म शरैर अस्त्रानुमन्त्रितैः ॥ ३-२५५-५४ ॥

'Armed with celestial weapons and undeterred by obstacles, he achieved this with arrows imbued with sacred mantras.' ॥ 3-255-54 ॥

english translation

sa hi divyAstrasaMpannaH kRcchrakAle 'paya asaMbhramaH akaròda duSkaraM karma zaraira astrAnumantritaiH ॥ 3-255-54 ॥

hk transliteration by Sanscript