Mahabharat

Progress:81.7%

कृत्वा हय अवभृथं वीरॊ यथाशास्त्रं यथाक्रमम सान्त्वयित्वा च राजेन्द्रॊ दत्त्वा च विविधं वसु विसर्जयाम आस नृपान बराह्मणांश च सहस्रशः ॥ ३-२४२-२३ ॥

'And having constructed pavilions for their accommodation, that hero, the foremost of kings, duly entertained the princes and Brahmanas by the thousand.' ॥ 3-242-23 ॥

english translation

kRtvA haya avabhRthaM vIrò yathAzAstraM yathAkramama sAntvayitvA ca rAjendrò dattvA ca vividhaM vasu visarjayAma Asa nRpAna barAhmaNAMza ca sahasrazaH ॥ 3-242-23 ॥

hk transliteration by Sanscript