Mahabharat

Progress:88.4%

कृत्वा हय अवभृथं वीरॊ यथाशास्त्रं यथाक्रमम सान्त्वयित्वा च राजेन्द्रॊ दत्त्वा च विविधं वसु विसर्जयाम आस नृपान बराह्मणांश च सहस्रशः ।। ३-२४२-२३ ।।

sanskrit

'And having constructed pavilions for their accommodation, that hero, the foremost of kings, duly entertained the princes and Brahmanas by the thousand.' ।। 3-242-23 ।।

english translation

kRtvA haya avabhRthaM vIrò yathAzAstraM yathAkramama sAntvayitvA ca rAjendrò dattvA ca vividhaM vasu visarjayAma Asa nRpAna barAhmaNAMza ca sahasrazaH || 3-242-23 ||

hk transliteration