Mahabharat

Progress:74.0%

अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः ॥ ३-२१८-७ ॥

'Therefore, may you become the Indra (lord) of the three worlds and remove their cause of apprehension.' ॥ 3-218-7 ॥

english translation

abhayaM ca punara dattaM tavayaivaiSAM suròttama tasmAda indrò bhavAna astu tarailòkyasyAbhayaMkaraH ॥ 3-218-7 ॥

hk transliteration by Sanscript