Mahabharat

Progress:77.8%

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम मित्र धर्माणम इत्य एतान देवान अभ्यसृजत तपः ।। ३-२१०-१२ ।।

sanskrit

'Sumitra, Mitravanta, Mitrajna, Mitravardhana, and Mitradharmana—these gods were created through penance.' ।। 3-210-12 ।।

english translation

sumitraM mitravantaM ca mitrajJaM mitravardhanama mitra dharmANama itya etAna devAna abhyasRjata tapaH || 3-210-12 ||

hk transliteration