Mahabharat

Progress:66.6%

कस्य चित तव अथ कालस्य दानवौ वीर्यवत्तरौ मधुश च कैटभश चैव दृष्टवन्तौ हरिं परभुम ॥ ३-१९४-१३ ॥

'After some time, two mighty demons (danavas), Madhu and Kaitabha, saw Lord Hari (Vishnu), the Master.' ॥ 3-194-13 ॥

english translation

kasya cita tava atha kAlasya dAnavau vIryavattarau madhuza ca kaiTabhaza caiva dRSTavantau hariM parabhuma ॥ 3-194-13 ॥

hk transliteration by Sanscript