Mahabharat

Progress:44.2%

रैभ्यस्य तु सुताव आस्ताम अर्वावसु परावसू आसीद यवक्रीः पुत्रस तु भरद्वाजस्य भारत ॥ ३-१३५-१३ ॥

'Raivya had two sons, Arvavasu and Paravasu, while Bharadwaja, O son of Bharata, had only one son, Yavakri.' ॥ 3-135-13 ॥

english translation

raibhyasya tu sutAva AstAma arvAvasu parAvasU AsIda yavakrIH putrasa tu bharadvAjasya bhArata ॥ 3-135-13 ॥

hk transliteration by Sanscript