Mahabharat

Progress:42.9%

अत्रॊत्तराणां सर्वेषाम ऋषीणां नाहुषस्य च अग्नेश चात्रैव संवादः काश्यपस्य च भारत ॥ ३-१३०-११ ॥

'Here, O scion of Bharata’s line, is the spot where a conference was held between Agni and the sage Kasyapa.' ॥ 3-130-11 ॥

english translation

atròttarANAM sarveSAma RSINAM nAhuSasya ca agneza cAtraiva saMvAdaH kAzyapasya ca bhArata ॥ 3-130-11 ॥

hk transliteration by Sanscript