Mahabharat

Progress:41.2%

असमर्थं परित्राणे पॊषणे च शुचिस्मिते साधु चयवनम उत्सृज्य वरयस्वैकम आवयॊः पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥ ३-१२३-९ ॥

'O divinely beautiful damsel, forsake Chyavana and choose one of us as your husband. It is not fitting for you to squander your youth in such a manner.' ॥ 3-123-9 ॥

english translation

asamarthaM paritrANe pòSaNe ca zucismite sAdhu cayavanama utsRjya varayasvaikama AvayòH patyarthaM devagarbhAbhe mA vRthA yauvanaM kRthAH ॥ 3-123-9 ॥

hk transliteration by Sanscript