Ramayana

Progress:98.6%

श्रुत्वा च विस्मयंजग्मुरयोध्यापुरवासिनः । वानराणां च ततकर्मराक्षसानां च तद्बलम् । विभीषणस्यसम्योगमाचचक्षेऽथमन्त्रिणाम् ॥ ६-१३१-४०

Hearing about the action of Vanaras and the strength of Rakshasas, the citizens of Ayodhya were astonished. And then, (Sri Rama) narrated about Vibheeshana's friendship to the ministers. ॥ 6-131-40॥

english translation

zrutvA ca vismayaMjagmurayodhyApuravAsinaH । vAnarANAM ca tatakarmarAkSasAnAM ca tadbalam । vibhISaNasyasamyogamAcacakSe'thamantriNAm ॥ 6-131-40

hk transliteration by Sanscript