Mahabharat

Progress:28.2%

पुनाति दर्शनाद एव दण्डेनैकं नराधिप केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत ॥ ३-८१-४९ ॥

'By renouncing his hair in that tirtha, O Bharata, one attains great sanctity.' ॥ 3-81-49 ॥

english translation

punAti darzanAda eva daNDenaikaM narAdhipa kezAna abhyukSya vai tasmina pUtò bhavati bhArata ॥ 3-81-49 ॥

hk transliteration by Sanscript