Mahabharat

Progress:27.2%

तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः ॥ ३-८०-७८ ॥

'The person who bathes in that tirtha with a subdued and purified soul attains merit greater than that of the Agniṣṭoma and Atirātra sacrifices.' ॥ 3-80-78 ॥

english translation

tasmiMsa tIrthavare sanAtvA zuciH parayata mAnasaH agniSTòmAtirAtrAbhyAM phalaM parApnòti mAnavaH ॥ 3-80-78 ॥

hk transliteration by Sanscript