Mahabharat

Progress:20.9%

बृहदश्व उवाच ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन ।। ३-५८-१ ।।

sanskrit

'Vrihadaswa said: "After Varshneya departed, Pushkara claimed the kingdom of the righteous Nala, along with all his wealth."' ।। 3-58-1 ।।

english translation

bRhadazva uvAca tatasa tu yAte vArSNeye puNyazlòkasya dIvyataH puSkareNa hRtaM rAjyaM yaca cAnyada vasu kiM cana || 3-58-1 ||

hk transliteration