Mahabharat

Progress:99.4%

यस्य नागसहस्रेण दश संख्येन वै बलम तुल्यं तं भीमम उत्सृज्य नकुलं जीवम इच्छसि ॥ ३-२९७-६८ ॥

'How can you choose Nakula over Bhima, whose strength equals that of ten thousand elephants? ' ।। 3-297-68 ।।

english translation

yasya nAgasahasreNa daza saMkhyena vai balama tulyaM taM bhImama utsRjya nakulaM jIvama icchasi ॥ 3-297-68 ॥

hk transliteration by Sanscript