Rig Veda

Progress:42.3%

आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः । अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभि॑: पृणध्वम् ॥ आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥

sanskrit

Vājas, possessors of energy, let your capacious, commendable, and unobstructed chariot bring you(hither); be satiated, handsome-chinned, with the copious triply-combined libation (poured out) for your exhilaration at our sacrifices.

english translation

A vo॒ vAhi॑STho vahatu sta॒vadhyai॒ ratho॑ vAjA RbhukSaNo॒ amR॑ktaH | a॒bhi tri॑pR॒SThaiH sava॑neSu॒ somai॒rmade॑ suziprA ma॒habhi॑: pRNadhvam || A vo vAhiSTho vahatu stavadhyai ratho vAjA RbhukSaNo amRktaH | abhi tripRSThaiH savaneSu somairmade suziprA mahabhiH pRNadhvam ||

hk transliteration

यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् । सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥ यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥

sanskrit

For you, Ṛbhukṣins, beholders of heaven, preserve unmolested the precious (treasure) for us who areaffluent (in sacrificial offerings); do you who are possessed of strengh, drink fully at (our) solemnities, and with(favourable) minds bestow upon us riches.

english translation

yU॒yaM ha॒ ratnaM॑ ma॒ghava॑tsu dhattha sva॒rdRza॑ RbhukSaNo॒ amR॑ktam | saM ya॒jJeSu॑ svadhAvantaH pibadhvaM॒ vi no॒ rAdhAM॑si ma॒tibhi॑rdayadhvam || yUyaM ha ratnaM maghavatsu dhattha svardRza RbhukSaNo amRktam | saM yajJeSu svadhAvantaH pibadhvaM vi no rAdhAMsi matibhirdayadhvam ||

hk transliteration

उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे । उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥ उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे । उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥

sanskrit

You, Maghavan, have determined what is to be given in the apportionment of much or of little wealth,for both your hands are full of treasure, and your sincere (promises) of riches do not restrain them.

english translation

u॒voci॑tha॒ hi ma॑ghavande॒SNaM ma॒ho arbha॑sya॒ vasu॑no vibhA॒ge | u॒bhA te॑ pU॒rNA vasu॑nA॒ gabha॑stI॒ na sU॒nRtA॒ ni ya॑mate vasa॒vyA॑ || uvocitha hi maghavandeSNaM maho arbhasya vasuno vibhAge | ubhA te pUrNA vasunA gabhastI na sUnRtA ni yamate vasavyA ||

hk transliteration

त्वमि॑न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ । व॒यं नु ते॑ दा॒श्वांस॑: स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो॑ हरिवो॒ वसि॑ष्ठाः ॥ त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा । वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥

sanskrit

Do you, Indra, who are Ṛbhukṣin, and of especial renown, who, like food, are the fulfiller (of wants),come to the dwelling of the worshipper; lord of bay horses, may we, Vasiṣṭhas, be today the donors (of theofferings) to yo, the celebrators of your praise.

english translation

tvami॑ndra॒ svaya॑zA Rbhu॒kSA vAjo॒ na sA॒dhurasta॑me॒SyRkvA॑ | va॒yaM nu te॑ dA॒zvAMsa॑: syAma॒ brahma॑ kR॒Nvanto॑ harivo॒ vasi॑SThAH || tvamindra svayazA RbhukSA vAjo na sAdhurastameSyRkvA | vayaM nu te dAzvAMsaH syAma brahma kRNvanto harivo vasiSThAH ||

hk transliteration

सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः । व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ॥ सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः । ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥

sanskrit

Lord of bay horses, you are the giver of descending (wealth) to the donor (of the oblation), by whosesacred rites you are magnified; when may you bestow upon us riches; when may we be secure by your appropriate protections.

english translation

sani॑tAsi pra॒vato॑ dA॒zuSe॑ ci॒dyAbhi॒rvive॑So haryazva dhI॒bhiH | va॒va॒nmA nu te॒ yujyA॑bhirU॒tI ka॒dA na॑ indra rA॒ya A da॑zasyeH || sanitAsi pravato dAzuSe cidyAbhirviveSo haryazva dhIbhiH | vavanmA nu te yujyAbhirUtI kadA na indra rAya A dazasyeH ||

hk transliteration