Rig Veda

Progress:42.6%

उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे । उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥ उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे । उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥

sanskrit

You, Maghavan, have determined what is to be given in the apportionment of much or of little wealth,for both your hands are full of treasure, and your sincere (promises) of riches do not restrain them.

english translation

u॒voci॑tha॒ hi ma॑ghavande॒SNaM ma॒ho arbha॑sya॒ vasu॑no vibhA॒ge | u॒bhA te॑ pU॒rNA vasu॑nA॒ gabha॑stI॒ na sU॒nRtA॒ ni ya॑mate vasa॒vyA॑ || uvocitha hi maghavandeSNaM maho arbhasya vasuno vibhAge | ubhA te pUrNA vasunA gabhastI na sUnRtA ni yamate vasavyA ||

hk transliteration