Rig Veda

Progress:42.4%

यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् । सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥ यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् । सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥

sanskrit

For you, Ṛbhukṣins, beholders of heaven, preserve unmolested the precious (treasure) for us who areaffluent (in sacrificial offerings); do you who are possessed of strengh, drink fully at (our) solemnities, and with(favourable) minds bestow upon us riches.

english translation

yU॒yaM ha॒ ratnaM॑ ma॒ghava॑tsu dhattha sva॒rdRza॑ RbhukSaNo॒ amR॑ktam | saM ya॒jJeSu॑ svadhAvantaH pibadhvaM॒ vi no॒ rAdhAM॑si ma॒tibhi॑rdayadhvam || yUyaM ha ratnaM maghavatsu dhattha svardRza RbhukSaNo amRktam | saM yajJeSu svadhAvantaH pibadhvaM vi no rAdhAMsi matibhirdayadhvam ||

hk transliteration