Rig Veda

Progress:42.3%

आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः । अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभि॑: पृणध्वम् ॥ आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः । अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥

sanskrit

Vājas, possessors of energy, let your capacious, commendable, and unobstructed chariot bring you(hither); be satiated, handsome-chinned, with the copious triply-combined libation (poured out) for your exhilaration at our sacrifices.

english translation

A vo॒ vAhi॑STho vahatu sta॒vadhyai॒ ratho॑ vAjA RbhukSaNo॒ amR॑ktaH | a॒bhi tri॑pR॒SThaiH sava॑neSu॒ somai॒rmade॑ suziprA ma॒habhi॑: pRNadhvam || A vo vAhiSTho vahatu stavadhyai ratho vAjA RbhukSaNo amRktaH | abhi tripRSThaiH savaneSu somairmade suziprA mahabhiH pRNadhvam ||

hk transliteration