Rig Veda

Progress:41.9%

आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता । याः सु॒ष्वय॑न्त सु॒दुघा॑: सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥ आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥

sanskrit

May the seventh (stream), Sarasvatī, the mother of the Sindhu and those rivers that flow copious andfertilizing, bestowing abundance of food, and nourishing (the people) by their waters come at once together.

english translation

A yatsA॒kaM ya॒zaso॑ vAvazA॒nAH sara॑svatI sa॒ptathI॒ sindhu॑mAtA | yAH su॒Svaya॑nta su॒dughA॑: sudhA॒rA a॒bhi svena॒ paya॑sA॒ pIpyA॑nAH || A yatsAkaM yazaso vAvazAnAH sarasvatI saptathI sindhumAtA | yAH suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH ||

hk transliteration

उ॒त त्ये नो॑ म॒रुतो॑ मन्दसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवन्तु । मा न॒: परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं न॑: ॥ उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु । मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥

sanskrit

May these joyous and swift-going Maruts protect our sacrifice and our offspring; let not the imperishablegoddess of speech, deserting us, speak (kindly) to our (adversaries); and may both (she and the Marut) associated augment our riches.

english translation

u॒ta tye no॑ ma॒ruto॑ mandasA॒nA dhiyaM॑ to॒kaM ca॑ vA॒jino॑'vantu | mA na॒: pari॑ khya॒dakSa॑rA॒ cara॒ntyavI॑vRdha॒nyujyaM॒ te ra॒yiM na॑: || uta tye no maruto mandasAnA dhiyaM tokaM ca vAjino'vantu | mA naH pari khyadakSarA carantyavIvRdhanyujyaM te rayiM naH ||

hk transliteration

प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् । भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥ प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् । भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥

sanskrit

Invoke, (worshippers), the unresisting earth, and the adorable hero, Pūṣan; (invoke) Bhaga, theprotector of this our sacrifice, and Vāja, the sustainer of old, the liberal of gifts to our solemnity.

english translation

pra vo॑ ma॒hIma॒rama॑tiM kRNudhvaM॒ pra pU॒SaNaM॑ vida॒thyaM1॒॑ na vI॒ram | bhagaM॑ dhi॒yo॑'vi॒tAraM॑ no a॒syAH sA॒tau vAjaM॑ rAti॒SAcaM॒ puraM॑dhim || pra vo mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM na vIram | bhagaM dhiyo'vitAraM no asyAH sAtau vAjaM rAtiSAcaM puraMdhim ||

hk transliteration

अच्छा॒यं वो॑ मरुत॒: श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः । उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May this praise come, Maruts, before you; (may it come) before Viṣṇu, the guardian of the embryo,with his protecting faculties; may they both bestow upon (me), their adorer, progeny and food; and do you ever cherish us with blessings.

english translation

acchA॒yaM vo॑ maruta॒: zloka॑ e॒tvacchA॒ viSNuM॑ niSikta॒pAmavo॑bhiH | u॒ta pra॒jAyai॑ gRNa॒te vayo॑ dhuryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || acchAyaM vo marutaH zloka etvacchA viSNuM niSiktapAmavobhiH | uta prajAyai gRNate vayo dhuryUyaM pAta svastibhiH sadA naH ||

hk transliteration