Rig Veda

Progress:41.3%

प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभि॑: ससृजे॒ सूर्यो॒ गाः । वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥ प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः । वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥

sanskrit

Let the prayer proceed from the nail of the sacrifice, for Sūrya with his rays lets loose the waters; thespacious earth spreads (studded) with mountains, and Agni blazes on the extensive plains.

english translation

pra brahmai॑tu॒ sada॑nAdR॒tasya॒ vi ra॒zmibhi॑: sasRje॒ sUryo॒ gAH | vi sAnu॑nA pRthi॒vI sa॑sra u॒rvI pR॒thu pratI॑ka॒madhyedhe॑ a॒gniH || pra brahmaitu sadanAdRtasya vi razmibhiH sasRje sUryo gAH | vi sAnunA pRthivI sasra urvI pRthu pratIkamadhyedhe agniH ||

hk transliteration

इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः । इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥ इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः । इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥

sanskrit

Powerful Mitra and Varuṇa, to you I offer this new praise as if it were (sacrificial) food; one of you,(Varuṇa). The invincible lord, is the guide to the path (of virtue) Mitra when praised animates men to exertion.

english translation

i॒mAM vAM॑ mitrAvaruNA suvR॒ktimiSaM॒ na kR॑Nve asurA॒ navI॑yaH | i॒no vA॑ma॒nyaH pa॑da॒vIrada॑bdho॒ janaM॑ ca mi॒tro ya॑tati bruvA॒NaH || imAM vAM mitrAvaruNA suvRktimiSaM na kRNve asurA navIyaH | ino vAmanyaH padavIradabdho janaM ca mitro yatati bruvANaH ||

hk transliteration

आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदा॑: । म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥ आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः । महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥

sanskrit

The movements of the restless wind sport around; the milk-yielding kine are in good condition; theshowerer genitive rated in the dwelling of the mighty sun has cried aloud in that his plural ce of abiding, (the firmament).

english translation

A vAta॑sya॒ dhraja॑to ranta i॒tyA apI॑payanta dhe॒navo॒ na sUdA॑: | ma॒ho di॒vaH sada॑ne॒ jAya॑mA॒no'ci॑kradadvRSa॒bhaH sasmi॒nnUdha॑n || A vAtasya dhrajato ranta ityA apIpayanta dhenavo na sUdAH | maho divaH sadane jAyamAno'cikradadvRSabhaH sasminnUdhan ||

hk transliteration

गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इन्द्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू । प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्याम् ॥ गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू । प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥

sanskrit

Hero, Indra, (come to the sacrifice of the man) who, by his adoration, has harnessed (to your car) theseyour favourite, graceful and vigorous horses; may I bring hither Aryaman, the doer of good deeds, who baffles thewrath of the malevolent.

english translation

gi॒rA ya e॒tA yu॒naja॒ddharI॑ ta॒ indra॑ pri॒yA su॒rathA॑ zUra dhA॒yU | pra yo ma॒nyuM riri॑kSato mi॒nAtyA su॒kratu॑marya॒maNaM॑ vavRtyAm || girA ya etA yunajaddharI ta indra priyA surathA zUra dhAyU | pra yo manyuM ririkSato minAtyA sukratumaryamaNaM vavRtyAm ||

hk transliteration

यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒: स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्षो॑ बाबधे॒ नृभि॒: स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥ यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् । वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥

sanskrit

Let the offerers of adoration, engaging (in pious acts), worship (Rudra) in their own hall of sacrifice,(solicitous) of his friendship; praised by the leaders (of rites), he lavishes food (upon them); this most acceptableadoration is addressed to Rudra.

english translation

yaja॑nte asya sa॒khyaM vaya॑zca nama॒svina॒: sva R॒tasya॒ dhAma॑n | vi pRkSo॑ bAbadhe॒ nRbhi॒: stavA॑na i॒daM namo॑ ru॒drAya॒ preSTha॑m || yajante asya sakhyaM vayazca namasvinaH sva Rtasya dhAman | vi pRkSo bAbadhe nRbhiH stavAna idaM namo rudrAya preSTham ||

hk transliteration