Rig Veda

Progress:41.7%

यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒: स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्षो॑ बाबधे॒ नृभि॒: स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥ यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् । वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥

sanskrit

Let the offerers of adoration, engaging (in pious acts), worship (Rudra) in their own hall of sacrifice,(solicitous) of his friendship; praised by the leaders (of rites), he lavishes food (upon them); this most acceptableadoration is addressed to Rudra.

english translation

yaja॑nte asya sa॒khyaM vaya॑zca nama॒svina॒: sva R॒tasya॒ dhAma॑n | vi pRkSo॑ bAbadhe॒ nRbhi॒: stavA॑na i॒daM namo॑ ru॒drAya॒ preSTha॑m || yajante asya sakhyaM vayazca namasvinaH sva Rtasya dhAman | vi pRkSo bAbadhe nRbhiH stavAna idaM namo rudrAya preSTham ||

hk transliteration