Rig Veda

Progress:41.9%

आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता । याः सु॒ष्वय॑न्त सु॒दुघा॑: सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥ आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता । याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥

sanskrit

May the seventh (stream), Sarasvatī, the mother of the Sindhu and those rivers that flow copious andfertilizing, bestowing abundance of food, and nourishing (the people) by their waters come at once together.

english translation

A yatsA॒kaM ya॒zaso॑ vAvazA॒nAH sara॑svatI sa॒ptathI॒ sindhu॑mAtA | yAH su॒Svaya॑nta su॒dughA॑: sudhA॒rA a॒bhi svena॒ paya॑sA॒ pIpyA॑nAH || A yatsAkaM yazaso vAvazAnAH sarasvatI saptathI sindhumAtA | yAH suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH ||

hk transliteration