Rig Veda

Progress:42.1%

प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् । भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥ प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् । भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥

sanskrit

Invoke, (worshippers), the unresisting earth, and the adorable hero, Pūṣan; (invoke) Bhaga, theprotector of this our sacrifice, and Vāja, the sustainer of old, the liberal of gifts to our solemnity.

english translation

pra vo॑ ma॒hIma॒rama॑tiM kRNudhvaM॒ pra pU॒SaNaM॑ vida॒thyaM1॒॑ na vI॒ram | bhagaM॑ dhi॒yo॑'vi॒tAraM॑ no a॒syAH sA॒tau vAjaM॑ rAti॒SAcaM॒ puraM॑dhim || pra vo mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM na vIram | bhagaM dhiyo'vitAraM no asyAH sAtau vAjaM rAtiSAcaM puraMdhim ||

hk transliteration