Rig Veda

Progress:42.9%

वा॒सय॑सीव वे॒धस॒स्त्वं न॑: क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः । अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥ वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः । अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥

sanskrit

english translation

vA॒saya॑sIva ve॒dhasa॒stvaM na॑: ka॒dA na॑ indra॒ vaca॑so bubodhaH | astaM॑ tA॒tyA dhi॒yA ra॒yiM su॒vIraM॑ pR॒kSo no॒ arvA॒ nyu॑hIta vA॒jI || vAsayasIva vedhasastvaM naH kadA na indra vacaso bubodhaH | astaM tAtyA dhiyA rayiM suvIraM pRkSo no arvA nyuhIta vAjI ||

hk transliteration

अ॒भि यं दे॒वी निॠ॑तिश्चि॒दीशे॒ नक्ष॑न्त॒ इन्द्रं॑ श॒रद॑: सु॒पृक्ष॑: । उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव॑न्त॒ मर्ता॑: ॥ अभि यं देवी निॠतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः । उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥

sanskrit

Indra, the upholder of the three regions, whom the divine Nirṛti acknowledges as ruler, whom abundantyears pass over, whom mortals detain from his own abode, approaches to (recruit) his decaying strength.

english translation

a॒bhi yaM de॒vI niRR॑tizci॒dIze॒ nakSa॑nta॒ indraM॑ za॒rada॑: su॒pRkSa॑: | upa॑ triba॒ndhurja॒rada॑STime॒tyasva॑vezaM॒ yaM kR॒Nava॑nta॒ martA॑: || abhi yaM devI niRRtizcidIze nakSanta indraM zaradaH supRkSaH | upa tribandhurjaradaSTimetyasvavezaM yaM kRNavanta martAH ||

hk transliteration

आ नो॒ राधां॑सि सवित स्त॒वध्या॒ आ रायो॑ यन्तु॒ पर्व॑तस्य रा॒तौ । सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May riches worthy of laudation come, Savitā, to us; riches that are in the bestow of Parvata; may theheavenly protector (of all) preserve us; and, do you (Universal gods), ever cherish us with blessings.

english translation

A no॒ rAdhAM॑si savita sta॒vadhyA॒ A rAyo॑ yantu॒ parva॑tasya rA॒tau | sadA॑ no di॒vyaH pA॒yuH si॑Saktu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || A no rAdhAMsi savita stavadhyA A rAyo yantu parvatasya rAtau | sadA no divyaH pAyuH siSaktu yUyaM pAta svastibhiH sadA naH ||

hk transliteration