Rig Veda

Progress:43.2%

आ नो॒ राधां॑सि सवित स्त॒वध्या॒ आ रायो॑ यन्तु॒ पर्व॑तस्य रा॒तौ । सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May riches worthy of laudation come, Savitā, to us; riches that are in the bestow of Parvata; may theheavenly protector (of all) preserve us; and, do you (Universal gods), ever cherish us with blessings.

english translation

A no॒ rAdhAM॑si savita sta॒vadhyA॒ A rAyo॑ yantu॒ parva॑tasya rA॒tau | sadA॑ no di॒vyaH pA॒yuH si॑Saktu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || A no rAdhAMsi savita stavadhyA A rAyo yantu parvatasya rAtau | sadA no divyaH pAyuH siSaktu yUyaM pAta svastibhiH sadA naH ||

hk transliteration