Rig Veda

Progress:86.8%

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥ आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥

sanskrit

Drinker of the pure (Soma), Vāyu, come to us as your Niyut are thousands; oḥ, you who are desired ofall, I offer you, the exhilarating (sacrificial) food, of which you, deity, have the prior drinking.

english translation

A vA॑yo bhUSa zucipA॒ upa॑ naH sa॒hasraM॑ te ni॒yuto॑ vizvavAra | upo॑ te॒ andho॒ madya॑mayAmi॒ yasya॑ deva dadhi॒Se pU॑rva॒peya॑m || A vAyo bhUSa zucipA upa naH sahasraM te niyuto vizvavAra | upo te andho madyamayAmi yasya deva dadhiSe pUrvapeyam ||

hk transliteration

प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै । प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्त॒: शची॑भिः ॥ प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै । प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥

sanskrit

The prompt effuser of the libation offers the Soma to Indra and to Vāyu to drink at the sacrifices, atwhich devout priests, according to their functions, bring to you two the first (portion) of the Soma.

english translation

pra sotA॑ jI॒ro a॑dhva॒reSva॑sthA॒tsoma॒mindrA॑ya vA॒yave॒ piba॑dhyai | pra yadvAM॒ madhvo॑ agri॒yaM bhara॑ntyadhva॒ryavo॑ deva॒yanta॒: zacI॑bhiH || pra sotA jIro adhvareSvasthAtsomamindrAya vAyave pibadhyai | pra yadvAM madhvo agriyaM bharantyadhvaryavo devayantaH zacIbhiH ||

hk transliteration

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑: ॥ प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे । नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥

sanskrit

With those Niyut steeds, with which you go, Vāyu, to the donor (of the libation), waiting in this hall tooffer sacrifice, (come to us), and bestow upon us enjoyable riches, bestow male progeny, and wealth,comprehending cattle, and horses.

english translation

pra yAbhi॒ryAsi॑ dA॒zvAMsa॒macchA॑ ni॒yudbhi॑rvAyavi॒STaye॑ duro॒Ne | ni no॑ ra॒yiM su॒bhoja॑saM yuvasva॒ ni vI॒raM gavya॒mazvyaM॑ ca॒ rAdha॑: || pra yAbhiryAsi dAzvAMsamacchA niyudbhirvAyaviSTaye duroNe | ni no rayiM subhojasaM yuvasva ni vIraM gavyamazvyaM ca rAdhaH ||

hk transliteration

ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः । घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभि॑: ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥ ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥

sanskrit

Overcoming our enemies in war by our warriors, may we be the slayers of foes, through the pious(worshippers) who are the exhilarators of Indra and Vāyu, the reciters of divine hymns, the destroyers of the adversary

english translation

ye vA॒yava॑ indra॒mAda॑nAsa॒ Ade॑vAso ni॒toza॑nAso a॒ryaH | ghnanto॑ vR॒trANi॑ sU॒ribhi॑: SyAma sAsa॒hvAMso॑ yu॒dhA nRbhi॑ra॒mitrA॑n || ye vAyava indramAdanAsa AdevAso nitozanAso aryaH | ghnanto vRtrANi sUribhiH SyAma sAsahvAMso yudhA nRbhiramitrAn ||

hk transliteration

आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Come Vāyu, to our imperishable sacrifice, with hundreds and thousands of Niyut steeds, and beexhilarated at this ceremony; do you (gods) ever cherish us with blessings.

english translation

A no॑ ni॒yudbhi॑: za॒tinI॑bhiradhva॒raM sa॑ha॒sriNI॑bhi॒rupa॑ yAhi ya॒jJam | vAyo॑ a॒smintsava॑ne mAdayasva yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || A no niyudbhiH zatinIbhiradhvaraM sahasriNIbhirupa yAhi yajJam | vAyo asmintsavane mAdayasva yUyaM pAta svastibhiH sadA naH ||

hk transliteration