Rig Veda

Progress:87.0%

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑: ॥ प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे । नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥

sanskrit

With those Niyut steeds, with which you go, Vāyu, to the donor (of the libation), waiting in this hall tooffer sacrifice, (come to us), and bestow upon us enjoyable riches, bestow male progeny, and wealth,comprehending cattle, and horses.

english translation

pra yAbhi॒ryAsi॑ dA॒zvAMsa॒macchA॑ ni॒yudbhi॑rvAyavi॒STaye॑ duro॒Ne | ni no॑ ra॒yiM su॒bhoja॑saM yuvasva॒ ni vI॒raM gavya॒mazvyaM॑ ca॒ rAdha॑: || pra yAbhiryAsi dAzvAMsamacchA niyudbhirvAyaviSTaye duroNe | ni no rayiM subhojasaM yuvasva ni vIraM gavyamazvyaM ca rAdhaH ||

hk transliteration