Rig Veda

Progress:87.4%

शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् । उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥ शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् । उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥

sanskrit

Slayers of enemies, Indra and Agni, be plural ased today by this pious and newly recited praise; repeatedlydo we invoke you both, who are worthy of invocation; you are the chief bestowers of food promptly upon him whosolicits (it of you).

english translation

zuciM॒ nu stomaM॒ nava॑jAtama॒dyendrA॑gnI vRtrahaNA ju॒SethA॑m | u॒bhA hi vAM॑ su॒havA॒ joha॑vImi॒ tA vAjaM॑ sa॒dya u॑za॒te dheSThA॑ || zuciM nu stomaM navajAtamadyendrAgnI vRtrahaNA juSethAm | ubhA hi vAM suhavA johavImi tA vAjaM sadya uzate dheSThA ||

hk transliteration

ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ । क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरे॑: पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वे॑: ॥ ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा । क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥

sanskrit

You two are desired of all, the demolishers of (hostile) strength, augmenting together, increasing invigour, lords of the wealth of corn; do you grant us substantial invigorating food.

english translation

tA sA॑na॒sI za॑vasAnA॒ hi bhU॒taM sA॑kaM॒vRdhA॒ zava॑sA zUzu॒vAMsA॑ | kSaya॑ntau rA॒yo yava॑sasya॒ bhUre॑: pR॒GktaM vAja॑sya॒ sthavi॑rasya॒ ghRSve॑: || tA sAnasI zavasAnA hi bhUtaM sAkaMvRdhA zavasA zUzuvAMsA | kSayantau rAyo yavasasya bhUreH pRGktaM vAjasya sthavirasya ghRSveH ||

hk transliteration

उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्रा॒: प्रम॑तिमि॒च्छमा॑नाः । अर्व॑न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥ उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः । अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥

sanskrit

Those sage offerers of oblations, who, desiring your favour, celebrate the sacrifice with holy rites,hasten to worship you, like horse to battle, repeatedly invoking Indra and Agni.

english translation

upo॑ ha॒ yadvi॒dathaM॑ vA॒jino॒ gurdhI॒bhirviprA॒: prama॑timi॒cchamA॑nAH | arva॑nto॒ na kASThAM॒ nakSa॑mANA indrA॒gnI johu॑vato॒ nara॒ste || upo ha yadvidathaM vAjino gurdhIbhirviprAH pramatimicchamAnAH | arvanto na kASThAM nakSamANA indrAgnI johuvato naraste ||

hk transliteration

गी॒र्भिर्विप्र॒: प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् । इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥ गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥

sanskrit

The pious sage, desiring your favour, glorifies you with praises for the sake of formerly enjoyed riches,accompanied by celebrity; Indra and Agni, slayers of Vṛtra, bearers of the thunderbolt, exalt us with precious donations.

english translation

gI॒rbhirvipra॒: prama॑timi॒cchamA॑na॒ ITTe॑ ra॒yiM ya॒zasaM॑ pUrva॒bhAja॑m | indrA॑gnI vRtrahaNA suvajrA॒ pra no॒ navye॑bhistirataM de॒SNaiH || gIrbhirvipraH pramatimicchamAna ITTe rayiM yazasaM pUrvabhAjam | indrAgnI vRtrahaNA suvajrA pra no navyebhistirataM deSNaiH ||

hk transliteration

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते । अदे॑वयुं वि॒दथे॑ देव॒युभि॑: स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥ सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥

sanskrit

As two large, mutually defiant (armies), emulous in corporal vigour, may contend in war, so do youdestroy, by the devout, those who are not devoted to the gods in sacrifice, and, by the man who presentslibations, (him who does not offer).

english translation

saM yanma॒hI mi॑tha॒tI spardha॑mAne tanU॒rucA॒ zUra॑sAtA॒ yatai॑te | ade॑vayuM vi॒dathe॑ deva॒yubhi॑: sa॒trA ha॑taM soma॒sutA॒ jane॑na || saM yanmahI mithatI spardhamAne tanUrucA zUrasAtA yataite | adevayuM vidathe devayubhiH satrA hataM somasutA janena ||

hk transliteration