Rig Veda

Progress:86.6%

या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒: सच॑न्ते । आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑: ॥ या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते । आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥

sanskrit

Come to our presence, Indra and Vāyu, with those munificent Niyut steeds, who, the desired of all,wait upon you both by hundreds and thousands; drink, leaders (of rites), of the sweet Soma plural ced near (thealtar).

english translation

yA vAM॑ za॒taM ni॒yuto॒ yAH sa॒hasra॒mindra॑vAyU vi॒zvavA॑rA॒: saca॑nte | Abhi॑ryAtaM suvi॒datrA॑bhira॒rvAkpA॒taM na॑rA॒ prati॑bhRtasya॒ madhva॑: || yA vAM zataM niyuto yAH sahasramindravAyU vizvavArAH sacante | AbhiryAtaM suvidatrAbhirarvAkpAtaM narA pratibhRtasya madhvaH ||

hk transliteration

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यन्त॒: स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

We, Vasiṣṭhas (bearing oblations) like horses (bearing burdens), soliciting food, desiring strength,invoke with praises Indra and Vāyu for our sure defence; do you ever cherish us with blessings.

english translation

arva॑nto॒ na zrava॑so॒ bhikSa॑mANA indravA॒yU su॑STu॒tibhi॒rvasi॑SThAH | vA॒ja॒yanta॒: svava॑se huvema yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || arvanto na zravaso bhikSamANA indravAyU suSTutibhirvasiSThAH | vAjayantaH svavase huvema yUyaM pAta svastibhiH sadA naH ||

hk transliteration