Rig Veda

Progress:86.7%

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यन्त॒: स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

We, Vasiṣṭhas (bearing oblations) like horses (bearing burdens), soliciting food, desiring strength,invoke with praises Indra and Vāyu for our sure defence; do you ever cherish us with blessings.

english translation

arva॑nto॒ na zrava॑so॒ bhikSa॑mANA indravA॒yU su॑STu॒tibhi॒rvasi॑SThAH | vA॒ja॒yanta॒: svava॑se huvema yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || arvanto na zravaso bhikSamANA indravAyU suSTutibhirvasiSThAH | vAjayantaH svavase huvema yUyaM pAta svastibhiH sadA naH ||

hk transliteration