Rig Veda

Progress:86.6%

या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒: सच॑न्ते । आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑: ॥ या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते । आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥

sanskrit

Come to our presence, Indra and Vāyu, with those munificent Niyut steeds, who, the desired of all,wait upon you both by hundreds and thousands; drink, leaders (of rites), of the sweet Soma plural ced near (thealtar).

english translation

yA vAM॑ za॒taM ni॒yuto॒ yAH sa॒hasra॒mindra॑vAyU vi॒zvavA॑rA॒: saca॑nte | Abhi॑ryAtaM suvi॒datrA॑bhira॒rvAkpA॒taM na॑rA॒ prati॑bhRtasya॒ madhva॑: || yA vAM zataM niyuto yAH sahasramindravAyU vizvavArAH sacante | AbhiryAtaM suvidatrAbhirarvAkpAtaM narA pratibhRtasya madhvaH ||

hk transliteration