Rig Veda

Progress:86.0%

कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धास॑: पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् । ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥ कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥

sanskrit

Those venerable worshippers, who by prompted and frequently (adoring Vāyu) with reverence wereformerly free from reproach, have now illumined Uṣas and the sun for sacrificing to Vāyu and (the preservationof) embarrassed mankind.

english translation

ku॒vida॒Gga nama॑sA॒ ye vR॒dhAsa॑: pu॒rA de॒vA a॑nava॒dyAsa॒ Asa॑n | te vA॒yave॒ mana॑ve bAdhi॒tAyAvA॑sayannu॒SasaM॒ sUrye॑Na || kuvidaGga namasA ye vRdhAsaH purA devA anavadyAsa Asan | te vAyave manave bAdhitAyAvAsayannuSasaM sUryeNa ||

hk transliteration

उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः । इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥ उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः । इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥

sanskrit

Desiring (adoration), proceeding (in the sky), preservers of mankind, be not disposed, Indra and Vāyu,to do us harm; protect us through many months and years; our sincere praise, addressed to you both, solicitshappiness and excellent wealth.

english translation

u॒zantA॑ dU॒tA na dabhA॑ya go॒pA mA॒sazca॑ pA॒thaH za॒rada॑zca pU॒rvIH | indra॑vAyU suSTu॒tirvA॑miyA॒nA mA॑rDI॒kamI॑TTe suvi॒taM ca॒ navya॑m || uzantA dUtA na dabhAya gopA mAsazca pAthaH zaradazca pUrvIH | indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca navyam ||

hk transliteration

पीवो॑अन्नाँ रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ॥ पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥

sanskrit

The white-complexioned Vāyu, intelligent, glorious with the Niyut steeds, favours those men who arewell fed, abounding in riches, for they with one mind stand everywhere, ready to (worship) him, and leaders ofrites, they perform all the ceremonies, that are productive of excellent offspring.

english translation

pIvo॑annA~ rayi॒vRdha॑: sume॒dhAH zve॒taH si॑Sakti ni॒yutA॑mabhi॒zrIH | te vA॒yave॒ sama॑naso॒ vi ta॑sthu॒rvizvennara॑: svapa॒tyAni॑ cakruH || pIvoannA~ rayivRdhaH sumedhAH zvetaH siSakti niyutAmabhizrIH | te vAyave samanaso vi tasthurvizvennaraH svapatyAni cakruH ||

hk transliteration

याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः । शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ॥ यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः । शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥

sanskrit

As much as is your rapidity of body, as much as is your vigour, as much as the leaders (of rites) areilluminated by wisdom, (to such extent), drinkers of the pure (Soma) Indra and Varuṇa., drink this our pure Soma,and sit down upon this sacred grass.

english translation

yAva॒ttara॑sta॒nvo॒3॒॑ yAva॒dojo॒ yAva॒nnara॒zcakSa॑sA॒ dIdhyA॑nAH | zuciM॒ somaM॑ zucipA pAtama॒sme indra॑vAyU॒ sada॑taM ba॒rhiredam || yAvattarastanvo yAvadojo yAvannarazcakSasA dIdhyAnAH | zuciM somaM zucipA pAtamasme indravAyU sadataM barhiredam ||

hk transliteration

नि॒यु॒वा॒ना नि॒युत॑: स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक् । इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥ नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् । इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥

sanskrit

Harnessing the Niyuts, whom the devout (worshippers) desire, to your common car, come, Indra andVāyu, hither; this the first (cup) of the sweet Soma is prepared for you; and then, delighted (by the draught),liberate us (from sin).

english translation

ni॒yu॒vA॒nA ni॒yuta॑: spA॒rhavI॑rA॒ indra॑vAyU sa॒rathaM॑ yAtama॒rvAk | i॒daM hi vAM॒ prabhR॑taM॒ madhvo॒ agra॒madha॑ prINA॒nA vi mu॑muktama॒sme || niyuvAnA niyutaH spArhavIrA indravAyU sarathaM yAtamarvAk | idaM hi vAM prabhRtaM madhvo agramadha prINAnA vi mumuktamasme ||

hk transliteration