Rig Veda

Progress:85.7%

ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः । इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥ ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः । इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥

sanskrit

May those munificent princes who confer upon us prosperity by gifts of cattle, horses, treasure, gold,overcome, Indra and Vāyu, the entire existence (of their enemies) in contests with horses and with heroes.

english translation

I॒zA॒nAso॒ ye dadha॑te॒ sva॑rNo॒ gobhi॒razve॑bhi॒rvasu॑bhi॒rhira॑NyaiH | indra॑vAyU sU॒rayo॒ vizva॒mAyu॒rarva॑dbhirvI॒raiH pRta॑nAsu sahyuH || IzAnAso ye dadhate svarNo gobhirazvebhirvasubhirhiraNyaiH | indravAyU sUrayo vizvamAyurarvadbhirvIraiH pRtanAsu sahyuH ||

hk transliteration

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यन्त॒: स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

We, Vasiṣṭha, (bearing oblation) like horses (bearing burdens), soliciting food, desiring strength,invoke with praises Indra and Vāyu for (our) sure defence; do you ever cherish us with blessings.

english translation

arva॑nto॒ na zrava॑so॒ bhikSa॑mANA indravA॒yU su॑STu॒tibhi॒rvasi॑SThAH | vA॒ja॒yanta॒: svava॑se huvema yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || arvanto na zravaso bhikSamANA indravAyU suSTutibhirvasiSThAH | vAjayantaH svavase huvema yUyaM pAta svastibhiH sadA naH ||

hk transliteration