Rig Veda

Progress:85.1%

प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥ प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥

sanskrit

The sweet and pure Soma is offered to you, the hero Vāyu, by the priests; therefore, harness yourNiyut steeds, come hither and drink of effused Soma for your exhilaration.

english translation

pra vI॑ra॒yA zuca॑yo dadrire vAmadhva॒ryubhi॒rmadhu॑mantaH su॒tAsa॑: | vaha॑ vAyo ni॒yuto॑ yA॒hyacchA॒ pibA॑ su॒tasyAndha॑so॒ madA॑ya || pra vIrayA zucayo dadrire vAmadhvaryubhirmadhumantaH sutAsaH | vaha vAyo niyuto yAhyacchA pibA sutasyAndhaso madAya ||

hk transliteration

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो । कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥ ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो । कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥

sanskrit

Drinker of the Soma, Vāyu, you elevate him who among mortals offers to you who are the lord anexcellent oblation, the pure Soma; repeatedly born, he is born for the acquisition of wealth.

english translation

I॒zA॒nAya॒ prahu॑tiM॒ yasta॒ Ana॒T chuciM॒ somaM॑ zucipA॒stubhyaM॑ vAyo | kR॒NoSi॒ taM martye॑Su praza॒staM jA॒tojA॑to jAyate vA॒jya॑sya || IzAnAya prahutiM yasta AnaT chuciM somaM zucipAstubhyaM vAyo | kRNoSi taM martyeSu prazastaM jAtojAto jAyate vAjyasya ||

hk transliteration

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥ राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥

sanskrit

His own Niyut steeds bear to the plural ce of poverty the white- complexioned dispenser of wealth, Vāyu,whom heaven and earth bore for the sake of riches, whom the divine language of praise sustains as a deity forthe sake of riches.

english translation

rA॒ye nu yaM ja॒jJatU॒ roda॑sI॒me rA॒ye de॒vI dhi॒SaNA॑ dhAti de॒vam | adha॑ vA॒yuM ni॒yuta॑: sazcata॒ svA u॒ta zve॒taM vasu॑dhitiM nire॒ke || rAye nu yaM jajJatU rodasIme rAye devI dhiSaNA dhAti devam | adha vAyuM niyutaH sazcata svA uta zvetaM vasudhitiM nireke ||

hk transliteration

उ॒च्छन्नु॒षस॑: सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः । गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिव॑: सस्रु॒राप॑: ॥ उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः । गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥

sanskrit

The blameless dawns (ushering) bright days have broken, and, shining radiantly, (the Aṅgirasas) haveobtained the vast light (the sun); desirous (to recover it) they have obtained their wealth of cattle and the ancientwaters have subsequently issued for their good.

english translation

u॒cchannu॒Sasa॑: su॒dinA॑ ari॒prA u॒ru jyoti॑rvividu॒rdIdhyA॑nAH | gavyaM॑ cidU॒rvamu॒zijo॒ vi va॑vru॒steSA॒manu॑ pra॒diva॑: sasru॒rApa॑: || ucchannuSasaH sudinA ariprA uru jyotirvividurdIdhyAnAH | gavyaM cidUrvamuzijo vi vavrusteSAmanu pradivaH sasrurApaH ||

hk transliteration

ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒: स्वेन॑ यु॒क्तास॒: क्रतु॑ना वहन्ति । इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्ष॑: सचन्ते ॥ ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥

sanskrit

Those (worshippers) illustrious by sincere adoration, assiduous in the discharge of their own duties,bring to you, Indra and Vāyu, a hero-bearing chariot, and present to you, two soverigns, (sacrificial) food.

english translation

te sa॒tyena॒ mana॑sA॒ dIdhyA॑nA॒: svena॑ yu॒ktAsa॒: kratu॑nA vahanti | indra॑vAyU vIra॒vAhaM॒ rathaM॑ vAmIzA॒nayo॑ra॒bhi pRkSa॑: sacante || te satyena manasA dIdhyAnAH svena yuktAsaH kratunA vahanti | indravAyU vIravAhaM rathaM vAmIzAnayorabhi pRkSaH sacante ||

hk transliteration