Rig Veda

Progress:85.4%

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥ राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥

sanskrit

His own Niyut steeds bear to the plural ce of poverty the white- complexioned dispenser of wealth, Vāyu,whom heaven and earth bore for the sake of riches, whom the divine language of praise sustains as a deity forthe sake of riches.

english translation

rA॒ye nu yaM ja॒jJatU॒ roda॑sI॒me rA॒ye de॒vI dhi॒SaNA॑ dhAti de॒vam | adha॑ vA॒yuM ni॒yuta॑: sazcata॒ svA u॒ta zve॒taM vasu॑dhitiM nire॒ke || rAye nu yaM jajJatU rodasIme rAye devI dhiSaNA dhAti devam | adha vAyuM niyutaH sazcata svA uta zvetaM vasudhitiM nireke ||

hk transliteration