Rig Veda

Progress:9.5%

इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥ इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥

sanskrit

The royal (Agni), the mater (of the sacrifice), is kindled with praises, he whose person is invoked with(offerings of) butter, whom men associated worship with oblations, Agni, who is lighted before the dawn.

english translation

i॒ndhe rAjA॒ sama॒ryo namo॑bhi॒ryasya॒ pratI॑ka॒mAhu॑taM ghR॒tena॑ | naro॑ ha॒vyebhi॑rILate sa॒bAdha॒ Agniragra॑ u॒SasA॑mazoci || indhe rAjA samaryo namobhiryasya pratIkamAhutaM ghRtena | naro havyebhirILate sabAdha Agniragra uSasAmazoci ||

hk transliteration

अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः । वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥ अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥

sanskrit

This great Agni has been known among men as invoker (of the gods), the giver of deligh, the mighty; hehas spread (in the firmament), he, the darkpathed at large upon the earth, is nourished by the plants.

english translation

a॒yamu॒ Sya suma॑hA~ avedi॒ hotA॑ ma॒ndro manu॑So ya॒hvo a॒gniH | vi bhA a॑kaH sasRjA॒naH pR॑thi॒vyAM kR॒SNapa॑vi॒roSa॑dhIbhirvavakSe || ayamu Sya sumahA~ avedi hotA mandro manuSo yahvo agniH | vi bhA akaH sasRjAnaH pRthivyAM kRSNapaviroSadhIbhirvavakSe ||

hk transliteration

कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः । क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥ कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥

sanskrit

By what oblation, Agni, do you clothe our praise? What offering do you, when glorified, accept? When,giver of good, may we be the possessors and enjoyers of perfect and unmolested riches?

english translation

kayA॑ no agne॒ vi va॑saH suvR॒ktiM kAmu॑ sva॒dhAmR॑NavaH za॒syamA॑naH | ka॒dA bha॑vema॒ pata॑yaH sudatra rA॒yo va॒ntAro॑ du॒STara॑sya sA॒dhoH || kayA no agne vi vasaH suvRktiM kAmu svadhAmRNavaH zasyamAnaH | kadA bhavema patayaH sudatra rAyo vantAro duSTarasya sAdhoH ||

hk transliteration

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥ प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥

sanskrit

This Agni is greatly celebrated by the instrumental tutor of the rite when he shines resplendent as the sun; hewho overcame Puru in battle, and shone glorious as the guest of the gods.

english translation

praprA॒yama॒gnirbha॑ra॒tasya॑ zRNve॒ vi yatsUryo॒ na roca॑te bR॒hadbhAH | a॒bhi yaH pU॒ruM pRta॑nAsu ta॒sthau dyu॑tA॒no daivyo॒ ati॑thiH zuzoca || praprAyamagnirbharatasya zRNve vi yatsUryo na rocate bRhadbhAH | abhi yaH pUruM pRtanAsu tasthau dyutAno daivyo atithiH zuzoca ||

hk transliteration

अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः । स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥ असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥

sanskrit

In you, Agni, are many offerings; do you with all your flames be propitious; favourably hear (the praises)of the worshipper; and do you of auspicious manifestation being glorified, spontaneously magnify (your) person.

english translation

asa॒nnittve A॒hava॑nAni॒ bhUri॒ bhuvo॒ vizve॑bhiH su॒manA॒ anI॑kaiH | stu॒tazci॑dagne zRNviSe gRNA॒naH sva॒yaM va॑rdhasva ta॒nvaM॑ sujAta || asannittve AhavanAni bhUri bhuvo vizvebhiH sumanA anIkaiH | stutazcidagne zRNviSe gRNAnaH svayaM vardhasva tanvaM sujAta ||

hk transliteration