Rig Veda

Progress:9.5%

इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥ इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥

sanskrit

The royal (Agni), the mater (of the sacrifice), is kindled with praises, he whose person is invoked with(offerings of) butter, whom men associated worship with oblations, Agni, who is lighted before the dawn.

english translation

i॒ndhe rAjA॒ sama॒ryo namo॑bhi॒ryasya॒ pratI॑ka॒mAhu॑taM ghR॒tena॑ | naro॑ ha॒vyebhi॑rILate sa॒bAdha॒ Agniragra॑ u॒SasA॑mazoci || indhe rAjA samaryo namobhiryasya pratIkamAhutaM ghRtena | naro havyebhirILate sabAdha Agniragra uSasAmazoci ||

hk transliteration