Rig Veda

Progress:9.9%

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥ प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥

sanskrit

This Agni is greatly celebrated by the instrumental tutor of the rite when he shines resplendent as the sun; hewho overcame Puru in battle, and shone glorious as the guest of the gods.

english translation

praprA॒yama॒gnirbha॑ra॒tasya॑ zRNve॒ vi yatsUryo॒ na roca॑te bR॒hadbhAH | a॒bhi yaH pU॒ruM pRta॑nAsu ta॒sthau dyu॑tA॒no daivyo॒ ati॑thiH zuzoca || praprAyamagnirbharatasya zRNve vi yatsUryo na rocate bRhadbhAH | abhi yaH pUruM pRtanAsu tasthau dyutAno daivyo atithiH zuzoca ||

hk transliteration