Rig Veda

Progress:9.8%

कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः । क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥ कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥

sanskrit

By what oblation, Agni, do you clothe our praise? What offering do you, when glorified, accept? When,giver of good, may we be the possessors and enjoyers of perfect and unmolested riches?

english translation

kayA॑ no agne॒ vi va॑saH suvR॒ktiM kAmu॑ sva॒dhAmR॑NavaH za॒syamA॑naH | ka॒dA bha॑vema॒ pata॑yaH sudatra rA॒yo va॒ntAro॑ du॒STara॑sya sA॒dhoH || kayA no agne vi vasaH suvRktiM kAmu svadhAmRNavaH zasyamAnaH | kadA bhavema patayaH sudatra rAyo vantAro duSTarasya sAdhoH ||

hk transliteration