Rig Veda

Progress:10.1%

इ॒दं वच॑: शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हा॑: । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥ इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः । शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥

sanskrit

Vasi.ṣṭha illustrious in both heaven and earth, rich with a hundred and a thousand (head of cattle), hasaddressed this hymn to Agni, that such fame- conferring disease-removing, fiend-destroying (laudation) may be(the means of) happiness to the eulogists and their kindred.

english translation

i॒daM vaca॑: zata॒sAH saMsa॑hasra॒muda॒gnaye॑ janiSISTa dvi॒barhA॑: | zaM yatsto॒tRbhya॑ A॒paye॒ bhavA॑ti dyu॒mada॑mIva॒cAta॑naM rakSo॒hA || idaM vacaH zatasAH saMsahasramudagnaye janiSISTa dvibarhAH | zaM yatstotRbhya Apaye bhavAti dyumadamIvacAtanaM rakSohA ||

hk transliteration

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् । इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

We Vasiṣṭhas implore you, Agni, son of strength, the lord of treasures, that you will quickly bestowfood upon thine adorers, who are affluent (in oblations), and do you ever cherish us with blessings.

english translation

nU tvAma॑gna Imahe॒ vasi॑SThA IzA॒naM sU॑no sahaso॒ vasU॑nAm | iSaM॑ sto॒tRbhyo॑ ma॒ghava॑dbhya AnaDyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU tvAmagna Imahe vasiSThA IzAnaM sUno sahaso vasUnAm | iSaM stotRbhyo maghavadbhya AnaDyUyaM pAta svastibhiH sadA naH ||

hk transliteration