Rig Veda

Progress:6.8%

प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः । यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भि॑: ॥ प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥

sanskrit

Offer praise to the strong Agni, traversing without hindrance heaven and earth; he who (as)Vaiśvānara prospers at the sacrifices of all the immortals, being associated with the awaking divinities.

english translation

prAgnaye॑ ta॒vase॑ bharadhvaM॒ giraM॑ di॒vo a॑ra॒taye॑ pRthi॒vyAH | yo vizve॑SAma॒mRtA॑nAmu॒pasthe॑ vaizvAna॒ro vA॑vR॒dhe jA॑gR॒vadbhi॑: || prAgnaye tavase bharadhvaM giraM divo arataye pRthivyAH | yo vizveSAmamRtAnAmupasthe vaizvAnaro vAvRdhe jAgRvadbhiH ||

hk transliteration

पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् । स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥ पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम् । स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥

sanskrit

Agni, the leader of the rivers, the showerer of the waters, the radiant, has been stationed in thefirmament and upon earth; Viśvānara augmenting with the most excellent (oblation) shines upon human beings.

english translation

pR॒STo di॒vi dhAyya॒gniH pR॑thi॒vyAM ne॒tA sindhU॑nAM vRSa॒bhaH stiyA॑nAm | sa mAnu॑SIra॒bhi vizo॒ vi bhA॑ti vaizvAna॒ro vA॑vRdhA॒no vare॑Na || pRSTo divi dhAyyagniH pRthivyAM netA sindhUnAM vRSabhaH stiyAnAm | sa mAnuSIrabhi vizo vi bhAti vaizvAnaro vAvRdhAno vareNa ||

hk transliteration

त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि । वैश्वा॑नर पू॒रवे॒ शोशु॑चान॒: पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥ त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि । वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥

sanskrit

Through fear of you, Vaiśvānara, the dark-complexioned races, although of many minds, arrived,abandoning their possessions, when, Agni, shining upon Puru, you have blazed, consuming the cities of his foe.

english translation

tvadbhi॒yA viza॑ Aya॒nnasi॑knIrasama॒nA jaha॑tI॒rbhoja॑nAni | vaizvA॑nara pU॒rave॒ zozu॑cAna॒: puro॒ yada॑gne da॒raya॒nnadI॑deH || tvadbhiyA viza AyannasiknIrasamanA jahatIrbhojanAni | vaizvAnara pUrave zozucAnaH puro yadagne darayannadIdeH ||

hk transliteration

तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त । त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥ तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त । त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥

sanskrit

Vaiśvānara Agni, the firmament, the earth, the heaven, combine in your worship; shining withundecaying splendour, you overspread heaven and earth with light.

english translation

tava॑ tri॒dhAtu॑ pRthi॒vI u॒ta dyaurvaizvA॑nara vra॒tama॑gne sacanta | tvaM bhA॒sA roda॑sI॒ A ta॑ta॒nthAja॑sreNa zo॒ciSA॒ zozu॑cAnaH || tava tridhAtu pRthivI uta dyaurvaizvAnara vratamagne sacanta | tvaM bhAsA rodasI A tatanthAjasreNa zociSA zozucAnaH ||

hk transliteration

त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिर॑: सचन्ते॒ धुन॑यो घृ॒ताची॑: । पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥ त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः । पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥

sanskrit

The horses (of Indra), full of ardour, worship you, Agni; the praises (of men), dispersers (of iniquity),accompanied by oblations, (honour you), the lord of men, the conveyer of riches, the Vaiśvānara of dawns, themanifester of days.

english translation

tvAma॑gne ha॒rito॑ vAvazA॒nA gira॑: sacante॒ dhuna॑yo ghR॒tAcI॑: | patiM॑ kRSTI॒nAM ra॒thyaM॑ rayI॒NAM vai॑zvAna॒ramu॒SasAM॑ ke॒tumahnA॑m || tvAmagne harito vAvazAnA giraH sacante dhunayo ghRtAcIH | patiM kRSTInAM rathyaM rayINAM vaizvAnaramuSasAM ketumahnAm ||

hk transliteration